सदस्यः:Sayant Mahato/प्रयोगपृष्ठम्/७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वर्नियरमापकम्

सप्तदशे क्रैष्टाब्दे फ्रान्सदेशीयेन पीरेवर्नियरनामकेन गणितज्ञेन वर्नियरनामकं यन्त्रम् आविष्कृतम् ।अतएव तन्नाम्नैव अभिहितमिदं यन्त्रम् । इदं वर्नियरमेकः सहायकः मापकः भवति । स मुख्यमापके अभिसरति । मुख्यमापकवत् वर्नियरमपि चिह्नाङ्कितं भवति । सामान्येन मीटरमापकोपकरणेन वयं दृष्ट्या अवलोक्य २ मिलीमीटरपर्यन्तस्य अनुमानेन च तदर्घभागपर्यन्तस्य दैर्घ्यं मापितुं शक्नुमः । परन्तु, तदग्रेऽनुमातुम् आस्माकीना दृष्टिरसमर्थंव । अतएव दैर्घ्यस समधिकरूपेण विशुद्धतया मापनार्थं वर्नियर्, चूलिकामापकः, (Screw gauge) वृत्तमापकादीनि यन्त्रणि विनिर्मितानि ।

(अधिकवाचनाय »)






can't use in sandboxमुख्यपृष्ठस्य फलकानि]]