सदस्यः:Sayant Mahato/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतं ते हार्दं
प्रवेशद्वारं संस्कृतम्

वैदिकवाङ्मयम्

ऋग्वेदः

ऋग्वेदः

सनातनधर्मस्य मूलग्रन्थः। चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः । एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक् ।

ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् । वेदः एव श्रुतिः आम्नायः आगमः इत्यादिः श्रूयते । ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति । ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः ।

(अधिकवाचनाय »)




अपेक्षिताः लेखाः

संस्कृतसाहित्यम्

-महाकाव्यम् -चम्पूकाव्यम् -अलङ्कारशास्त्रम् -लोचनम् -अभिनवभारतीआगमः

- शैवागमः - वैष्णवागमः - वैखानसागमः - पाञ्चरात्रागमः - शाक्तागमः

वेदवेदान्तविषयाः

- शास्त्रम् - वेदभाष्यम् - ब्रह्मसूत्रभाष्यम् - ब्रह्मसूत्राणि - मायावादः - अध्यासः - भामती - विवेकचूडामणिः - सिद्धान्तलेशसङ्ग्रहः - तत्त्वप्रदीपिका - द्वैताद्वैतवेदान्तः - शुद्धाद्वैतवेदान्तः

दर्शनानि

- हेत्त्वाभासः - प्रमाणम् - प्रत्यक्ष्यम् (प्रमाणम्) - अनुमानम् (प्रमाणम्) - उपमानम् (प्रमाणम्) - शाब्दबोधः उतः शब्दप्रमाणम् (प्रमाणम्) - पदार्थः (न्यायशास्त्रम्) - द्रव्यम् (पदार्थः) - गुणः (पदार्थः) - कर्म (पदार्थः) - सामान्यम् (पदार्थः) - विशेषः (पदार्थः) - समवायः (पदार्थः) - अभावः (पदार्थः) - पृथिवी (द्रव्यम्) - आपः (द्रव्यम्) - तेजः (द्रव्यम्) - वायुः (द्रव्यम्) - आकाशः (द्रव्यम्) - कालः (द्रव्यम्) - दिक् (द्रव्यम्) - मनः (द्रव्यम्) - कुमारिलभट्टः - शबरस्वामी - मण्डनमिश्रः - प्रभाकरमिश्रः - उत्पत्तिविधिः - विनियोगविधिः - अधिकारविधिः - प्रयोगविधिः - सत्कार्यवादः - ईश्वरकृष्णः - विज्ञानभिक्षुः - प्रकृतिः (साङ्ख्यदर्शनम्) - पुरुषः (साङ्ख्यदर्शनम्) - अहङ्कारः (साङ्ख्यदर्शनम्) - महत् (साङ्ख्यदर्शनम्) - न्यायमुक्तावली - कारिकावली

व्याकरणम्

- लघुसिद्धान्तकौमुदी - परमलघुमञ्जुषा - वाक्यपदीयम् - परिभाष्येन्दुशेखरः

ज्योतिषम्

- बृहज्जातकम् - सिद्धान्तशिरोमणिः - मुहूर्त्तचिन्तामणिः - आर्यभटीयम् - सूर्यसिद्धान्तः - बृहत्पारिजातकम्

वर्गः

संस्थाः

बाह्यसम्पर्काः

दर्शनशास्त्रम्

साहित्यम्

सङ्गीतम्