सदस्यः:Sayant Mahato/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतं ते हार्दं
प्रवेशद्वारं संस्कृतम्

वैदिकवाङ्मयम्

शुद्धिकौमुदी

इत्येतत् संस्कृतभाषया शुद्धरीत्या लेखितुं, पठितुं, वक्तुं च सन्दर्भात्मकं पुस्तकम् अस्ति । संस्कृतसम्भाषणमाध्यमेन, संस्कृतविकिपीडिया-जालस्थानस्य माध्यमेन, संस्कृतपत्रिकाणां माध्यमेन, संस्कृतवर्तमानपत्राणां माध्यमेन, संस्कृतवार्ताणां माध्यमेन, संस्कृतकक्षाणां माध्यमेन च आविश्वं संस्कृतस्य विस्तारः वर्तते । लेखकानाम्, अनुवादकानां, परिष्कर्तॄणां, संस्कृतकाव्यरचयितॄणां, विद्यार्थिनां च कृते शुद्धिकौमुदी अतीव उपयोगि पुस्तकं वर्तते । अस्य लेखकः श्रीजनार्दन हेगडे-महोदयः वर्तते । तेन एतस्य पुस्तकस्य रचना स्वानुभवानाम् आधारेण कृता अस्ति । तस्य गहनसंशोधनस्य फलश्रुतित्वेन एतत् पुस्तकं जनानां सम्मुखं वर्तते । यतो हि तस्य मतम् अस्ति यत्, -

भाषाशुद्धिः यदि परिरक्षिता न भवेत्, तर्हि साधुशब्दानाम् अभावे वाग्व्यवहारः एव क्लेशाय भवेत्

(अधिकवाचनाय »)




अपेक्षिताः लेखाः

संस्कृतसाहित्यम्

-महाकाव्यम् -चम्पूकाव्यम् -अलङ्कारशास्त्रम् -लोचनम् -अभिनवभारतीआगमः

- शैवागमः - वैष्णवागमः - वैखानसागमः - पाञ्चरात्रागमः - शाक्तागमः

वेदवेदान्तविषयाः

- शास्त्रम् - वेदभाष्यम् - ब्रह्मसूत्रभाष्यम् - ब्रह्मसूत्राणि - मायावादः - अध्यासः - भामती - विवेकचूडामणिः - सिद्धान्तलेशसङ्ग्रहः - तत्त्वप्रदीपिका - द्वैताद्वैतवेदान्तः - शुद्धाद्वैतवेदान्तः

दर्शनानि

- हेत्त्वाभासः - प्रमाणम् - प्रत्यक्ष्यम् (प्रमाणम्) - अनुमानम् (प्रमाणम्) - उपमानम् (प्रमाणम्) - शाब्दबोधः उतः शब्दप्रमाणम् (प्रमाणम्) - पदार्थः (न्यायशास्त्रम्) - द्रव्यम् (पदार्थः) - गुणः (पदार्थः) - कर्म (पदार्थः) - सामान्यम् (पदार्थः) - विशेषः (पदार्थः) - समवायः (पदार्थः) - अभावः (पदार्थः) - पृथिवी (द्रव्यम्) - आपः (द्रव्यम्) - तेजः (द्रव्यम्) - वायुः (द्रव्यम्) - आकाशः (द्रव्यम्) - कालः (द्रव्यम्) - दिक् (द्रव्यम्) - मनः (द्रव्यम्) - कुमारिलभट्टः - शबरस्वामी - मण्डनमिश्रः - प्रभाकरमिश्रः - उत्पत्तिविधिः - विनियोगविधिः - अधिकारविधिः - प्रयोगविधिः - सत्कार्यवादः - ईश्वरकृष्णः - विज्ञानभिक्षुः - प्रकृतिः (साङ्ख्यदर्शनम्) - पुरुषः (साङ्ख्यदर्शनम्) - अहङ्कारः (साङ्ख्यदर्शनम्) - महत् (साङ्ख्यदर्शनम्) - न्यायमुक्तावली - कारिकावली

व्याकरणम्

- लघुसिद्धान्तकौमुदी - परमलघुमञ्जुषा - वाक्यपदीयम् - परिभाष्येन्दुशेखरः

ज्योतिषम्

- बृहज्जातकम् - सिद्धान्तशिरोमणिः - मुहूर्त्तचिन्तामणिः - आर्यभटीयम् - सूर्यसिद्धान्तः - बृहत्पारिजातकम्

वर्गः

संस्थाः

बाह्यसम्पर्काः

दर्शनशास्त्रम्

साहित्यम्

सङ्गीतम्