सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/101

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पूर्वभारते, पश्चिमभारते, उत्तरभारते, दक्षिणभारते, मध्यभारते च जैनधर्मस्य प्रभावः वर्तते । भारतस्य प्रत्येकस्मिन् राज्ये जैनधर्मस्य अनुयायिनः निवसन्ति । अतः तेन कारणेन तत्र जैनतीर्थानि अपि स्थितानि सन्ति । अनेन प्रकारेण सम्पूर्णे भारते जैनधर्मस्य पवित्रतीर्थस्थलानि सन्ति । भारतस्य विभिन्ननगरेभ्यः, विदेशस्य विभिन्ननगरेभ्यः च जनाः जैनतीर्थानि दर्शनार्थं, भ्रमणार्थं च गच्छन्ति ।

(अधिकवाचनाय »)