सामग्री पर जाएँ

सदस्यः:2231517saanvi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सान्वी शर्मा
जन्म १९ मे,२००५
देशीयता भारतीय
शिक्षणम् बीए एमपीई
वृत्तिः विद्यार्थी
दक्ष २०२३ के दौरान

प्रारम्भिक जीवन एवं शिक्षा[सम्पादयतु]

मम नाम सान्वी शर्मा।मम जन्म २००५ तमे वर्षे भारतम्स्य चण्डीगढनगरे अभवत् । अहं आर्मी पब्लिक स्कूल्, चण्डीमन्दिरतः विद्यालयस्य अध्ययनं सम्पन्नवान् यत्र मम चयनिता धारा हिन्दुस्थानिशास्त्रीयसङ्गीतम् सह वाणिज्यम् आसीत् । बाल्यकालात् एव अहं तावत् अवसरैः न परितः अपि गायने भागं ग्रहीतुं आनन्दं प्राप्नोमि स्म । मम सङ्गीतस्य विषये सर्वदा एव तीव्ररुचिः आसीत् । मम प्रथमं गायनप्रदर्शनं ९ वर्षे अभवत् ।मम मातापितरौ सङ्गीतक्षेत्रे रुचिं कृतवन्तौ येन मम रुचिः अपि तस्मिन् संवर्धितवती।विनोदपूर्णं तु यदा अहं युवा आसम् तदा अहं वैज्ञानिकः भवितुम् आकांक्षितवान्।पश्चात् मम विकल्पाः वाणिज्यम् अथवा सङ्गीतं जातम् अहं च उत्तरं चिनोमि।अहं सम्प्रति बेङ्गलूरुनगरस्य क्राइस्ट् विश्वविद्यालये संगीतं, मनोविज्ञान, आङ्ग्लभाषा च इति अध्ययनं कुर्वन् छात्रः अस्मि।

परिवारं[सम्पादयतु]

मम पितुः सर्वकारीयकार्यं अस्ति यस्य कारणात् वयं प्रत्येकं २ वर्षेषु स्थानान्तरणं कुर्मः|अहं निश्चयेन वक्तुं शक्नोमि यत् अहं बहु यात्रां कृतवान्, जनानां सह सम्यक् संवादं कर्तुं शक्नोमि।अहं जीवने अनेकानि स्टेशनानि गतवान्, मम परिवेशस्य अनुकूलतां च सम्यक् कर्तुं शक्नोमि।मम माता वैद्यः अस्ति अतः अस्माकं गृहस्य परितः औषधानि सर्वदा शयितानि स्यात्।सा सङ्गीतस्य अपि रुचिं लभते यद्यपि तस्याः रुचिः मुख्यतया हिन्दीसङ्गीतस्य विषये अस्ति ।मम अपि साशा नामकः श्वः अस्ति, सा जर्मन-गोपालकः अस्ति, वीथिकायां प्राप्यमाणानां यादृच्छिकवस्तूनाम् संग्रहणं च रोचते।अहं श्वानानां प्रति अत्यन्तं प्रीतिमान् अस्मि तथा च मम बाल्यकालात् एव तेषां परितः सर्वदा अस्मि ।

जीवनस्य लक्ष्यम्[सम्पादयतु]

बेङ्गळूरु-नगरम् आगमनं मम कृते परिवर्तनम् आसीत् यतः सर्वं नवीनम् आसीत् । अहं प्रथमवारं अत्र आगत्य मम करियरस्य महाविद्यालयस्य च मार्गस्य विषये संकोचम् अनुभवामि स्म। परन्तु मम विकल्पेषु विश्वासः आसीत्, अहं हृदयस्य अनुसरणं कर्तुं निश्चितवान्।महाविद्यालयः उत्तमः अनुभवः अभवत्। अहं प्रतिदिनं नूतनानि वस्तूनि शिक्षमाणः अस्मि। अहं प्रतिदिनं सुधारं करोमि नूतनम् अनुभवं च प्राप्नोमि। जनानां पुरतः प्रदर्शनं वस्तुतः रोमाञ्चकं भवति तथा च अहं शनैः शनैः स्वक्षमतासु आत्मविश्वासं प्राप्नुवन् द्रष्टुं शक्नोमि।अत्रत्याः सङ्गीतसंकायः प्रशंसनीयः अस्ति, ते अस्मान् सुधारणे साहाय्यं कुर्वन्ति।अत्र सर्वे अत्यन्तं प्रतिभाशालिनः सन्ति तथा च मम इव सङ्गीतस्य प्रति सदृशं प्रेम्णः जनानां परितः भवितुं तस्य आश्चर्यजनकम्।अहं यत् वचनं जीवामि तत् अस्ति यत् भवन्तः किमपि कुर्वन्ति चेदपि कदापि पश्चातापं न कुर्वन्तु। अहं भविष्ये अपि गायनेन सह अग्रे गन्तुं इच्छामि। मम दीर्घः मार्गः अस्ति। मया ज्ञानम् प्राप्तव्यम्। अहं स्वलक्ष्यं प्राप्तुं परिश्रमं करिष्यामि।यथा च वदन्ति 'एकं जीवनम्, सर्वोत्तमं जीवतु'।

वर्त्तमानकाले[सम्पादयतु]

अहं मन्ये मम जीवनस्य केचन प्रमुखाः परिवर्तनाः महामारी-काले एव अभवन् । यद्यपि सर्वेषां कृते उत्तमः समयः नासीत् | अहं व्यक्तिरूपेण बहु वर्धमानः अपश्यम्।मया नूतनाः गुणाः विकसिताः, अहं च स्वस्य कार्यं कुर्वन् आसीत् ।मम कृते सः अत्यन्तं विकासात्मकः कालः आसीत् ।अधुना एव अहं कतिपयैः मित्रैः सह उडप्पी-नगरस्य यात्रां कृतवान् ।सुन्दरः अनुभवः आसीत् यतः वयं बहु किमपि ज्ञातवन्तः, मुख्यतया यत् उडप्पी-मङ्गलौर-नगरयोः वाहनानां जयजयकारः बेङ्गलूरु-नगरस्य तुलने सुकरः अस्ति ।समुद्रतटाः श्वासप्रश्वासयोः कृते आसन्, वयं स्वादिष्टानि स्थानीयभोजनानि अपि प्रयतितुं समर्थाः अभवम ।यात्रा उत्थान-अवस्थाभिः परिपूर्णा आसीत् किन्तु अस्माकं स्वकीयः भागः विनोदः आसीत् ।