फलकम्:मुख्यपृष्ठं -आधुनिकलेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आशा भोंसले इति अनुपमां भारतीयगायिकां प्रन्तीयभेदेन आषा, आशा भोसले, आशा भोस्ले, इत्यादिभिः नामभिः अभिजानाति। अस्याः जन्म क्रि.श.१९३३तमवर्षस्य सेप्टम्बर् मासस्य अष्टमे दिने अजयत। एषा भारतीयबहुभाषाणां ख्याता गायिका अस्ति। मूलभूतरूपेण एषा हिन्दीभाषायाः चलच्चित्रस्य निपथ्यगायिका इति सुप्रसिद्धा अस्ति। अस्य वृत्तिजीवनं क्रि.श.१९४२तमे वर्षे आरब्धम्। तस्याः वृत्तेः एव षष्ट्यब्दम् अभवत्। सामान्यतः १००० हिन्दीचलच्चित्रस्य नेपथ्यगानानि गीतवती। अपि च अनेकानि गीतगुच्छार्थं गीतवती। भरते अन्यदेशेषु च अस्याः अगणिताः गानगोष्ट्यः अभवन्। (अधिकवाचनाय »)