पद्मगुप्त:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पद्मगुप्तः ' नवसाहसांकचरित ' इति संस्कृतमहाकाव्यं रचयन्त्याः| राजा मुन्जा (९७४-९९८) इत्यस्य आधारेण कविः आसीत् । सः धारानगरस्य सिन्धुराजस्य अग्रजः इति मन्यते | तस्य पितुः नाम मृगगुप्तः आसीत् । सः 'पार्मल कालिदास:' इति अपि प्रसिद्धः अस्ति । धनिक: मम्मट: च तान् उद्धृतवन्तौ ।

विद्वानानां मते 'नवसाहसंकचरित' इति प्रथमम् ऐतिहासिकं काव्यम् । अस्य १८ महाद्वीपाः सन्ति । अस्मिन् काल्पनिकराजकुमारी ससिप्रभायाः प्रेमकथा कथ्यते, यदा तु मालवाराजस्य सिन्धुराजस्य चरित्रं यमकद्वारा कथ्यते । प्रायः संस्कृत- ऐतिहासिक-काव्येषु दृश्यन्ते - ते न्यून-प्रामाणिक-इतिहासाः सन्ति। यस्मिन् नायकस्य चरित्रवर्णनं अतिशयोक्तिः। कविस्य उपनाम 'पार्मल' अस्ति।

महाकवि कालिदासस्य काव्यस्य प्रभावः नवसहसांकचरितस्य प्रतिबिम्बं करोति। कालिदासस्य उदाहरणम् अनुसृत्य अयं ग्रन्थः अपि वैदर्भशैल्या रचितः अस्ति । इसका हिन्दी अनुवाद 'चौखम्बा-विद्या भवन' द्वारा प्रकाशित।


स्रोतांसि[सम्पादयतु]

नवसहसंकचरित

"https://sa.wikipedia.org/w/index.php?title=पद्मगुप्त:&oldid=483440" इत्यस्माद् प्रतिप्राप्तम्