उपसर्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


धातोः उप समीपे स्वभावनिश्चया इति उपसर्गाः । प्रायः १९ उपसर्गाः इति प्रसिद्धाः । ते यथा -

  1. अति - अतिचरति
  2. अधि - अधिगच्छति
  3. अनु - अनुगच्छति, अनुकरोति
  4. अप - अपनयति, अपकरोति
  5. अभि - अभिगच्छति, अभिज्ञायते
  6. अव - अवमन्वते, अवगच्छति
  7. आङ् - आगच्छति,आदिशत
  8. उत्(उद्) - उच्चारयति, उदयते
  9. उप - उपैति, उपस्कुरुते
  10. दुर्, दुस् - दुरयते, दुश्चरति
  11. नि - निबद्नाति, निवर्तते
  12. निर् - निर्दिशति, निर्गच्छति, निस्तम्बते
  13. परा - पराभवति, परायते
  14. परि - पर्युपासते, परिपूरयति
  15. प्र - प्रभवति, प्रवज्रति
  16. प्रति -प्रत्येति. प्रतिगच्छति
  17. वि - विजानाति, विहरति
  18. सम् - सम्भवति, सङ्गच्छति
  19. सु - सुद्ध्यति

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उपसर्गः&oldid=486181" इत्यस्माद् प्रतिप्राप्तम्