सामग्री पर जाएँ

मौलाना अबुल कलाम आजाद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मोलाना आजाद इत्यस्मात् पुनर्निर्दिष्टम्)
मौलाना अबुल् कलाम् आजाद्
Abul Kalam Azad
Minister of Education, India
In office
15 August 1947 – 2 February 1958
Prime Minister Jawaharlal Nehru
व्यैय्यक्तिकसूचना
Born (१८८८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-११)११ १८८८
Mecca, Hejaz Vilayet, Ottoman Empire (now Saudi Arabia)
Died २२ १९५८(१९५८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-२२) (आयुः ६९)
Delhi, India
Signature

मौलाना अबुल् कलाम् आज़ादः अथवा अबुल् कलाम् गुलम् मुहियुद्दीन् (बाङ्गला: আবুল কালাম মুহিয়ুদ্দিন আহমেদ আজাদ) कश्चित् भारतीयः मुसल्मानविद्वान् । एषः कविः लेखकः पत्रकर्ता भारतस्वातन्त्र्यस्य योद्धा अपि आसीत् । भारतस्य स्वातन्त्र्योत्तरं महत्वपूर्णः राजनीतिज्ञः अभवत् । एषः महात्मनः गान्धेः सिद्धान्तान् अनुमोदयन्ति स्म । हिन्दुमुसल्मानयोः एकतार्थं कार्याणि कृतवान् । पृथक् मुसल्मानराष्ट्रनिर्माणस्य विषयस्य विरोधिषु महम्मदीयजनेषु अन्यतमः आसीत् । खिलापत् आन्दोलने अस्य भूमिका महत्वपूर्णा आसीत् । धरासन् सत्याग्रहस्य क्रान्तिकारी प्रतिनिधिः आसित् । क्रि.श. १९४०तमे वर्षे कङ्ग्रेस् अध्यक्षः सन् भारतं त्यजतु आन्दोलनं चालितवान् । कङ्ग्रेस् सङ्घटनस्य अन्यनायकाः इव अस्यापि वर्षत्रयस्य कारागारबन्धनम् अभवत् । क्रि.श.१९२३तमे वर्षे युवा मौलाना भारतीयन्याषनल् कङ्ग्रेस् सङ्घटनस्य अध्यक्षः अभवत् । क्रि.श. १९४०तमवर्षतः क्रि.श. १९४५पर्यन्तं पुनः काङ्ग्रेस् अध्यक्षः अभवत् । भारतस्य स्वातन्त्र्योत्तरं सांसदरूपेण निर्वाचितः भारतस्य प्रथमविद्यामन्त्री अभवत् । विद्यायानुदानायगोस्य रचनम् अस्य अविस्मरणीयकार्येषु अन्यतमम् ।

जीवनम्[सम्पादयतु]

मौलाना अज़ादः अफघानिस्तानस्य उलेमा वंशेन सम्बद्धः अस्ति । बाबरस्य काले भारतम् आगतः । अस्य माता अरबीमूलस्य पिता मौहम्मदकैरुद्दीन् फारसीजनः आस्ताम् । मोहम्मद कैबुद्दीनः तथा परिवारः भारतस्य स्वातन्त्र्यस्य प्रथामान्दोलनकाले क्रि.श. १८५७तमे वर्षे कलकतानगरं त्यक्त्वा मक्का गतः । तत्र मोहम्मदकैरुद्दीनस्य भविन्याः भार्ययाः दर्शनम् अभवत् । सः क्रि.श. १८९०तमे वर्षे भारतम् आगतवान् । मोहम्मदखैरुद्दिनः कलकतायां मुसल्मानविद्वान् इति ख्यातिं प्राप्तवान् । तदा अस्य पुत्रः मौलाना आज़ादः एकादासवर्षीयः आसीत् । तदा आजादस्य माता दिवङ्गता । अस्य आरम्भिकी शिक्षा इस्लामरीत्या अभवत् । गृहे मस्जिदेषु च पिता तथा अन्यविद्वांसः एतं बोधितवान्तः । महम्मदीयशिक्षाम् अतिरिच्य दर्शनशास्त्रम्, इतिहासः, गणितम् इत्यादीनि अपि अन्यगुरवः पाठितन्तः । अज़ादः उर्दू, फारसी, [[हिन्दीभाषा |हिन्दीभाषां]], अरबी, अङ्ग्लभाषां च पाण्डित्यं सम्पादितवान् । सामन्यतः २५वर्षेषु या विद्या सम्पाद्यते तादृशी विद्या अनेन सप्तदशवर्षे वयसि प्राप्तः । अस्य तत्रयोदशे वयसि जुलैका बेगम् इति कन्यया सह विवाहः अभवत् । एषः कुरान् ग्रन्थस्य अन्यभाषारूपाणि लिखितवान् । आज़ादः समर्पितस्वाध्यायेन आङ्ग्लभाषाम् अधीतवान् । पश्चात् विविधदर्शनानि पठितवान् । मुसल्मानपारम्परिकशिक्षायाम् अस्य रुचिः नासीत् । एषः अधुनिकशिक्षावादी सर् सैय्यद अहमद् खान् इत्यस्य विचारैः सहमतः च आसीत् ।

क्रान्तिकारी पत्रकर्ता च[सम्पादयतु]

आज़ादः आङ्ग्लशासस्य विरुद्धः आसीत् । आङ्ग्लसर्वकारः सामन्यजनस्य शोषणं करोति । एषः तस्य कालस्य मुसल्माननेतॄन् अपि समालोचितवान् ये केवलं मुसल्मानानाम् आद्यहितचिन्तनं कुर्वन्ति स्म । क्रि.श. १९०५तमे वर्षे बङ्गालस्य विभाजनेन कारणेन अन्यमुसल्माननायकैः सह विरोधमपि प्रकटित्वान् । एषः ईरान् इराक् मिस्र् तथा सीइया इत्यादीनां देशानां प्रवासं कृतवान् । अज़ादः क्रान्तिकारिणः गतिविधिषु सक्रियः अभवत् । अस्य कार्यस्य समर्थनं श्यामसुन्दरचक्रवर्ती श्री अरबिन्दो इत्यादयः अकुर्वान् । अस्य शिक्षा एतं लिपिकारं कर्तुं शक्नोति स्म । किन्तु एषः राजनितेः विषये अस्य आदरयुक्तः एषः पत्रकर्ता अभवत् । क्रि.श. १९१२तमे वर्षे एषः अल् हिलाल् इति उर्दूभाषापत्रिकायाः निदेशनम् अकरोत् । अस्य उद्देशः तु मुसल्मानयूवानः क्रान्तिकारिषु आन्दोलनेषु उत्साहिताः करणियाः, हिन्दुमुसल्मानयोः एकता साधनीया इति । मुसल्मानाः चेदपि युवानः तस्मिन् काले क्रान्तिकारिणां गतिविधीन् पालयन्तः सन्तीति उक्त्वा तत्कालीन मुसल्मानेतृन् विस्मितान् अकरोत् । बङ्गालस्य बिहारस्य मुम्बैनगरस्य च क्रान्तिकारिगतिविधिभिः काङ्ग्रेस् नायकानां विश्वासं सम्पदितवान् । क्रि.श. १९२०तमे वर्षे राञ्चीनगरे कारागारवसस्य दण्डनम् अपि अनुभूतवान् ।

असहयोग आन्दोलन[सम्पादयतु]

AbulkalamAzad

कारागारात् निर्गमात् परं जलियानावाला बाग हत्याकण्डस्य विरोधिषु नेतृषु अन्यतमः अभवत् । एतदतिरिच्य खिलापत् आन्दोलनस्यापि प्रमुखः अभवत् । खिलापतस्य तुर्कीनगरस्य उस्मानी साम्राज्यस्य प्रथमविश्वयुद्धे पराजयप्राप्तेः पश्चात् एषः तस्मिन् आरोपितां हानिं तिरस्कृतवान् । तस्मिन् काले आटोमन (उस्मानी तुर्कः) मक्कायां निवसति स्म । इस्मामस्य खलीफा तत्रैव आसीत् । एतेन कारणेन विश्वस्य मुसल्मानेषु रोषः आसीत् । अयं रोषः भारते खिलापत् आन्दोलनरूपेण उद्गतः । अत्र उस्मानानां पराजयार्थं ब्रिटेन्, फ्रान्स्, इटली इत्यादीनि मित्रराष्ट्रानि अपि विरोधः असीत् । माहात्मनः गान्धेः असहकारान्दोलने मौलाना आज़ादः सक्रियः आसीत् ।

भारतरत्नम्[सम्पादयतु]

क्रि.श. १९९२तमे वर्षे मरणोत्तरम् भारतसर्वकारस्य सर्वोच्चपुरस्कारः भारतरत्नप्रशस्तिः अस्य कुतुम्बसदस्येभ्यः प्रदत्ता ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=मौलाना_अबुल_कलाम_आजाद&oldid=484053" इत्यस्माद् प्रतिप्राप्तम्